वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वर्तयाञ्चक्रे / वर्तयांचक्रे / वर्तयाम्बभूव / वर्तयांबभूव / वर्तयामास / ववृते
वर्तयाञ्चक्राते / वर्तयांचक्राते / वर्तयाम्बभूवतुः / वर्तयांबभूवतुः / वर्तयामासतुः / ववृताते
वर्तयाञ्चक्रिरे / वर्तयांचक्रिरे / वर्तयाम्बभूवुः / वर्तयांबभूवुः / वर्तयामासुः / ववृतिरे
मध्यम
वर्तयाञ्चकृषे / वर्तयांचकृषे / वर्तयाम्बभूविथ / वर्तयांबभूविथ / वर्तयामासिथ / ववृतिषे
वर्तयाञ्चक्राथे / वर्तयांचक्राथे / वर्तयाम्बभूवथुः / वर्तयांबभूवथुः / वर्तयामासथुः / ववृताथे
वर्तयाञ्चकृढ्वे / वर्तयांचकृढ्वे / वर्तयाम्बभूव / वर्तयांबभूव / वर्तयामास / ववृतिध्वे
उत्तम
वर्तयाञ्चक्रे / वर्तयांचक्रे / वर्तयाम्बभूव / वर्तयांबभूव / वर्तयामास / ववृते
वर्तयाञ्चकृवहे / वर्तयांचकृवहे / वर्तयाम्बभूविव / वर्तयांबभूविव / वर्तयामासिव / ववृतिवहे
वर्तयाञ्चकृमहे / वर्तयांचकृमहे / वर्तयाम्बभूविम / वर्तयांबभूविम / वर्तयामासिम / ववृतिमहे