वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वर्तयति / वर्तति
वर्तयतः / वर्ततः
वर्तयन्ति / वर्तन्ति
मध्यम
वर्तयसि / वर्तसि
वर्तयथः / वर्तथः
वर्तयथ / वर्तथ
उत्तम
वर्तयामि / वर्तामि
वर्तयावः / वर्तावः
वर्तयामः / वर्तामः