वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वर्तयते / वर्तते
वर्तयेते / वर्तेते
वर्तयन्ते / वर्तन्ते
मध्यम
वर्तयसे / वर्तसे
वर्तयेथे / वर्तेथे
वर्तयध्वे / वर्तध्वे
उत्तम
वर्तये / वर्ते
वर्तयावहे / वर्तावहे
वर्तयामहे / वर्तामहे