वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवर्तयत् / अवर्तयद् / अवर्तत् / अवर्तद्
अवर्तयताम् / अवर्तताम्
अवर्तयन् / अवर्तन्
मध्यम
अवर्तयः / अवर्तः
अवर्तयतम् / अवर्ततम्
अवर्तयत / अवर्तत
उत्तम
अवर्तयम् / अवर्तम्
अवर्तयाव / अवर्ताव
अवर्तयाम / अवर्ताम