वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवर्तयत / अवर्तत
अवर्तयेताम् / अवर्तेताम्
अवर्तयन्त / अवर्तन्त
मध्यम
अवर्तयथाः / अवर्तथाः
अवर्तयेथाम् / अवर्तेथाम्
अवर्तयध्वम् / अवर्तध्वम्
उत्तम
अवर्तये / अवर्ते
अवर्तयावहि / अवर्तावहि
अवर्तयामहि / अवर्तामहि