वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वर्त्यात् / वर्त्याद् / वृत्यात् / वृत्याद्
वर्त्यास्ताम् / वृत्यास्ताम्
वर्त्यासुः / वृत्यासुः
मध्यम
वर्त्याः / वृत्याः
वर्त्यास्तम् / वृत्यास्तम्
वर्त्यास्त / वृत्यास्त
उत्तम
वर्त्यासम् / वृत्यासम्
वर्त्यास्व / वृत्यास्व
वर्त्यास्म / वृत्यास्म