वीर धातुरूपाणि - वीर विक्रान्तौ - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वीरिष्यते / वीरयिष्यते
वीरिष्येते / वीरयिष्येते
वीरिष्यन्ते / वीरयिष्यन्ते
मध्यम
वीरिष्यसे / वीरयिष्यसे
वीरिष्येथे / वीरयिष्येथे
वीरिष्यध्वे / वीरयिष्यध्वे
उत्तम
वीरिष्ये / वीरयिष्ये
वीरिष्यावहे / वीरयिष्यावहे
वीरिष्यामहे / वीरयिष्यामहे