वीर धातुरूपाणि - वीर विक्रान्तौ - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वीरिता / वीरयिता
वीरितारौ / वीरयितारौ
वीरितारः / वीरयितारः
मध्यम
वीरितासे / वीरयितासे
वीरितासाथे / वीरयितासाथे
वीरिताध्वे / वीरयिताध्वे
उत्तम
वीरिताहे / वीरयिताहे
वीरितास्वहे / वीरयितास्वहे
वीरितास्महे / वीरयितास्महे