वीर धातुरूपाणि - वीर विक्रान्तौ - चुरादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवीरि
अवीरिषाताम् / अवीरयिषाताम्
अवीरिषत / अवीरयिषत
मध्यम
अवीरिष्ठाः / अवीरयिष्ठाः
अवीरिषाथाम् / अवीरयिषाथाम्
अवीरिढ्वम् / अवीरिध्वम् / अवीरयिढ्वम् / अवीरयिध्वम्
उत्तम
अवीरिषि / अवीरयिषि
अवीरिष्वहि / अवीरयिष्वहि
अवीरिष्महि / अवीरयिष्महि