वीर धातुरूपाणि - वीर विक्रान्तौ - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वीरिषीष्ट / वीरयिषीष्ट
वीरिषीयास्ताम् / वीरयिषीयास्ताम्
वीरिषीरन् / वीरयिषीरन्
मध्यम
वीरिषीष्ठाः / वीरयिषीष्ठाः
वीरिषीयास्थाम् / वीरयिषीयास्थाम्
वीरिषीढ्वम् / वीरिषीध्वम् / वीरयिषीढ्वम् / वीरयिषीध्वम्
उत्तम
वीरिषीय / वीरयिषीय
वीरिषीवहि / वीरयिषीवहि
वीरिषीमहि / वीरयिषीमहि