वीर धातुरूपाणि - वीर विक्रान्तौ - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवीरयिष्यत
अवीरयिष्येताम्
अवीरयिष्यन्त
मध्यम
अवीरयिष्यथाः
अवीरयिष्येथाम्
अवीरयिष्यध्वम्
उत्तम
अवीरयिष्ये
अवीरयिष्यावहि
अवीरयिष्यामहि