वीर धातुरूपाणि - वीर विक्रान्तौ - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वीरयाञ्चक्रे / वीरयांचक्रे / वीरयाम्बभूव / वीरयांबभूव / वीरयामास
वीरयाञ्चक्राते / वीरयांचक्राते / वीरयाम्बभूवतुः / वीरयांबभूवतुः / वीरयामासतुः
वीरयाञ्चक्रिरे / वीरयांचक्रिरे / वीरयाम्बभूवुः / वीरयांबभूवुः / वीरयामासुः
मध्यम
वीरयाञ्चकृषे / वीरयांचकृषे / वीरयाम्बभूविथ / वीरयांबभूविथ / वीरयामासिथ
वीरयाञ्चक्राथे / वीरयांचक्राथे / वीरयाम्बभूवथुः / वीरयांबभूवथुः / वीरयामासथुः
वीरयाञ्चकृढ्वे / वीरयांचकृढ्वे / वीरयाम्बभूव / वीरयांबभूव / वीरयामास
उत्तम
वीरयाञ्चक्रे / वीरयांचक्रे / वीरयाम्बभूव / वीरयांबभूव / वीरयामास
वीरयाञ्चकृवहे / वीरयांचकृवहे / वीरयाम्बभूविव / वीरयांबभूविव / वीरयामासिव
वीरयाञ्चकृमहे / वीरयांचकृमहे / वीरयाम्बभूविम / वीरयांबभूविम / वीरयामासिम