वीर धातुरूपाणि - वीर विक्रान्तौ - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वीरयिषीष्ट
वीरयिषीयास्ताम्
वीरयिषीरन्
मध्यम
वीरयिषीष्ठाः
वीरयिषीयास्थाम्
वीरयिषीढ्वम् / वीरयिषीध्वम्
उत्तम
वीरयिषीय
वीरयिषीवहि
वीरयिषीमहि