वि + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विवस्किता
विवस्कितारौ
विवस्कितारः
मध्यम
विवस्कितासे
विवस्कितासाथे
विवस्किताध्वे
उत्तम
विवस्किताहे
विवस्कितास्वहे
विवस्कितास्महे