वि + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विलिङ्गेत् / विलिङ्गेद्
विलिङ्गेताम्
विलिङ्गेयुः
मध्यम
विलिङ्गेः
विलिङ्गेतम्
विलिङ्गेत
उत्तम
विलिङ्गेयम्
विलिङ्गेव
विलिङ्गेम