वि + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विलिलिङ्ग
विलिलिङ्गतुः
विलिलिङ्गुः
मध्यम
विलिलिङ्गिथ
विलिलिङ्गथुः
विलिलिङ्ग
उत्तम
विलिलिङ्ग
विलिलिङ्गिव
विलिलिङ्गिम