वि + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
व्यलङ्खीत् / व्यलङ्खीद्
व्यलङ्खिष्टाम्
व्यलङ्खिषुः
मध्यम
व्यलङ्खीः
व्यलङ्खिष्टम्
व्यलङ्खिष्ट
उत्तम
व्यलङ्खिषम्
व्यलङ्खिष्व
व्यलङ्खिष्म