वि + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विलङ्ख्यात् / विलङ्ख्याद्
विलङ्ख्यास्ताम्
विलङ्ख्यासुः
मध्यम
विलङ्ख्याः
विलङ्ख्यास्तम्
विलङ्ख्यास्त
उत्तम
विलङ्ख्यासम्
विलङ्ख्यास्व
विलङ्ख्यास्म