वि + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विरङ्घ्यताम्
विरङ्घ्येताम्
विरङ्घ्यन्ताम्
मध्यम
विरङ्घ्यस्व
विरङ्घ्येथाम्
विरङ्घ्यध्वम्
उत्तम
विरङ्घ्यै
विरङ्घ्यावहै
विरङ्घ्यामहै