वि + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विरङ्घिता
विरङ्घितारौ
विरङ्घितारः
मध्यम
विरङ्घितासे
विरङ्घितासाथे
विरङ्घिताध्वे
उत्तम
विरङ्घिताहे
विरङ्घितास्वहे
विरङ्घितास्महे