वि + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विररङ्घे
विररङ्घाते
विररङ्घिरे
मध्यम
विररङ्घिषे
विररङ्घाथे
विररङ्घिध्वे
उत्तम
विररङ्घे
विररङ्घिवहे
विररङ्घिमहे