वि + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विरङ्घ्यते
विरङ्घ्येते
विरङ्घ्यन्ते
मध्यम
विरङ्घ्यसे
विरङ्घ्येथे
विरङ्घ्यध्वे
उत्तम
विरङ्घ्ये
विरङ्घ्यावहे
विरङ्घ्यामहे