वि + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विरङ्घिषीष्ट
विरङ्घिषीयास्ताम्
विरङ्घिषीरन्
मध्यम
विरङ्घिषीष्ठाः
विरङ्घिषीयास्थाम्
विरङ्घिषीध्वम्
उत्तम
विरङ्घिषीय
विरङ्घिषीवहि
विरङ्घिषीमहि