वि + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विरङ्घेत
विरङ्घेयाताम्
विरङ्घेरन्
मध्यम
विरङ्घेथाः
विरङ्घेयाथाम्
विरङ्घेध्वम्
उत्तम
विरङ्घेय
विरङ्घेवहि
विरङ्घेमहि