वि + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विरङ्घताम्
विरङ्घेताम्
विरङ्घन्ताम्
मध्यम
विरङ्घस्व
विरङ्घेथाम्
विरङ्घध्वम्
उत्तम
विरङ्घै
विरङ्घावहै
विरङ्घामहै