वि + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विरङ्घिष्यते
विरङ्घिष्येते
विरङ्घिष्यन्ते
मध्यम
विरङ्घिष्यसे
विरङ्घिष्येथे
विरङ्घिष्यध्वे
उत्तम
विरङ्घिष्ये
विरङ्घिष्यावहे
विरङ्घिष्यामहे