वि + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
व्यरङ्घिष्ट
व्यरङ्घिषाताम्
व्यरङ्घिषत
मध्यम
व्यरङ्घिष्ठाः
व्यरङ्घिषाथाम्
व्यरङ्घिढ्वम्
उत्तम
व्यरङ्घिषि
व्यरङ्घिष्वहि
व्यरङ्घिष्महि