वि + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विरङ्घते
विरङ्घेते
विरङ्घन्ते
मध्यम
विरङ्घसे
विरङ्घेथे
विरङ्घध्वे
उत्तम
विरङ्घे
विरङ्घावहे
विरङ्घामहे