वि + मख् धातुरूपाणि - मखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
विमखति
विमखतः
विमखन्ति
मध्यम
विमखसि
विमखथः
विमखथ
उत्तम
विमखामि
विमखावः
विमखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
विममाख
विमेखतुः
विमेखुः
मध्यम
विमेखिथ
विमेखथुः
विमेख
उत्तम
विममख / विममाख
विमेखिव
विमेखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
विमखिता
विमखितारौ
विमखितारः
मध्यम
विमखितासि
विमखितास्थः
विमखितास्थ
उत्तम
विमखितास्मि
विमखितास्वः
विमखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
विमखिष्यति
विमखिष्यतः
विमखिष्यन्ति
मध्यम
विमखिष्यसि
विमखिष्यथः
विमखिष्यथ
उत्तम
विमखिष्यामि
विमखिष्यावः
विमखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
विमखतात् / विमखताद् / विमखतु
विमखताम्
विमखन्तु
मध्यम
विमखतात् / विमखताद् / विमख
विमखतम्
विमखत
उत्तम
विमखानि
विमखाव
विमखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यमखत् / व्यमखद्
व्यमखताम्
व्यमखन्
मध्यम
व्यमखः
व्यमखतम्
व्यमखत
उत्तम
व्यमखम्
व्यमखाव
व्यमखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विमखेत् / विमखेद्
विमखेताम्
विमखेयुः
मध्यम
विमखेः
विमखेतम्
विमखेत
उत्तम
विमखेयम्
विमखेव
विमखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विमख्यात् / विमख्याद्
विमख्यास्ताम्
विमख्यासुः
मध्यम
विमख्याः
विमख्यास्तम्
विमख्यास्त
उत्तम
विमख्यासम्
विमख्यास्व
विमख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यमाखीत् / व्यमाखीद् / व्यमखीत् / व्यमखीद्
व्यमाखिष्टाम् / व्यमखिष्टाम्
व्यमाखिषुः / व्यमखिषुः
मध्यम
व्यमाखीः / व्यमखीः
व्यमाखिष्टम् / व्यमखिष्टम्
व्यमाखिष्ट / व्यमखिष्ट
उत्तम
व्यमाखिषम् / व्यमखिषम्
व्यमाखिष्व / व्यमखिष्व
व्यमाखिष्म / व्यमखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यमखिष्यत् / व्यमखिष्यद्
व्यमखिष्यताम्
व्यमखिष्यन्
मध्यम
व्यमखिष्यः
व्यमखिष्यतम्
व्यमखिष्यत
उत्तम
व्यमखिष्यम्
व्यमखिष्याव
व्यमखिष्याम