वि + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विभन्देत
विभन्देयाताम्
विभन्देरन्
मध्यम
विभन्देथाः
विभन्देयाथाम्
विभन्देध्वम्
उत्तम
विभन्देय
विभन्देवहि
विभन्देमहि