वि + ध्राघ् धातुरूपाणि - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
विध्राघते
विध्राघेते
विध्राघन्ते
मध्यम
विध्राघसे
विध्राघेथे
विध्राघध्वे
उत्तम
विध्राघे
विध्राघावहे
विध्राघामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
विदध्राघे
विदध्राघाते
विदध्राघिरे
मध्यम
विदध्राघिषे
विदध्राघाथे
विदध्राघिध्वे
उत्तम
विदध्राघे
विदध्राघिवहे
विदध्राघिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
विध्राघिता
विध्राघितारौ
विध्राघितारः
मध्यम
विध्राघितासे
विध्राघितासाथे
विध्राघिताध्वे
उत्तम
विध्राघिताहे
विध्राघितास्वहे
विध्राघितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
विध्राघिष्यते
विध्राघिष्येते
विध्राघिष्यन्ते
मध्यम
विध्राघिष्यसे
विध्राघिष्येथे
विध्राघिष्यध्वे
उत्तम
विध्राघिष्ये
विध्राघिष्यावहे
विध्राघिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
विध्राघताम्
विध्राघेताम्
विध्राघन्ताम्
मध्यम
विध्राघस्व
विध्राघेथाम्
विध्राघध्वम्
उत्तम
विध्राघै
विध्राघावहै
विध्राघामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यध्राघत
व्यध्राघेताम्
व्यध्राघन्त
मध्यम
व्यध्राघथाः
व्यध्राघेथाम्
व्यध्राघध्वम्
उत्तम
व्यध्राघे
व्यध्राघावहि
व्यध्राघामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विध्राघेत
विध्राघेयाताम्
विध्राघेरन्
मध्यम
विध्राघेथाः
विध्राघेयाथाम्
विध्राघेध्वम्
उत्तम
विध्राघेय
विध्राघेवहि
विध्राघेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विध्राघिषीष्ट
विध्राघिषीयास्ताम्
विध्राघिषीरन्
मध्यम
विध्राघिषीष्ठाः
विध्राघिषीयास्थाम्
विध्राघिषीध्वम्
उत्तम
विध्राघिषीय
विध्राघिषीवहि
विध्राघिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यध्राघिष्ट
व्यध्राघिषाताम्
व्यध्राघिषत
मध्यम
व्यध्राघिष्ठाः
व्यध्राघिषाथाम्
व्यध्राघिढ्वम्
उत्तम
व्यध्राघिषि
व्यध्राघिष्वहि
व्यध्राघिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यध्राघिष्यत
व्यध्राघिष्येताम्
व्यध्राघिष्यन्त
मध्यम
व्यध्राघिष्यथाः
व्यध्राघिष्येथाम्
व्यध्राघिष्यध्वम्
उत्तम
व्यध्राघिष्ये
व्यध्राघिष्यावहि
व्यध्राघिष्यामहि