वि + त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वित्रिङ्ख्यताम्
वित्रिङ्ख्येताम्
वित्रिङ्ख्यन्ताम्
मध्यम
वित्रिङ्ख्यस्व
वित्रिङ्ख्येथाम्
वित्रिङ्ख्यध्वम्
उत्तम
वित्रिङ्ख्यै
वित्रिङ्ख्यावहै
वित्रिङ्ख्यामहै