वि + त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वित्रिङ्ख्यते
वित्रिङ्ख्येते
वित्रिङ्ख्यन्ते
मध्यम
वित्रिङ्ख्यसे
वित्रिङ्ख्येथे
वित्रिङ्ख्यध्वे
उत्तम
वित्रिङ्ख्ये
वित्रिङ्ख्यावहे
वित्रिङ्ख्यामहे