वि + त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वित्रिङ्खति
वित्रिङ्खतः
वित्रिङ्खन्ति
मध्यम
वित्रिङ्खसि
वित्रिङ्खथः
वित्रिङ्खथ
उत्तम
वित्रिङ्खामि
वित्रिङ्खावः
वित्रिङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
वितित्रिङ्ख
वितित्रिङ्खतुः
वितित्रिङ्खुः
मध्यम
वितित्रिङ्खिथ
वितित्रिङ्खथुः
वितित्रिङ्ख
उत्तम
वितित्रिङ्ख
वितित्रिङ्खिव
वितित्रिङ्खिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वित्रिङ्खिता
वित्रिङ्खितारौ
वित्रिङ्खितारः
मध्यम
वित्रिङ्खितासि
वित्रिङ्खितास्थः
वित्रिङ्खितास्थ
उत्तम
वित्रिङ्खितास्मि
वित्रिङ्खितास्वः
वित्रिङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वित्रिङ्खिष्यति
वित्रिङ्खिष्यतः
वित्रिङ्खिष्यन्ति
मध्यम
वित्रिङ्खिष्यसि
वित्रिङ्खिष्यथः
वित्रिङ्खिष्यथ
उत्तम
वित्रिङ्खिष्यामि
वित्रिङ्खिष्यावः
वित्रिङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वित्रिङ्खतात् / वित्रिङ्खताद् / वित्रिङ्खतु
वित्रिङ्खताम्
वित्रिङ्खन्तु
मध्यम
वित्रिङ्खतात् / वित्रिङ्खताद् / वित्रिङ्ख
वित्रिङ्खतम्
वित्रिङ्खत
उत्तम
वित्रिङ्खाणि
वित्रिङ्खाव
वित्रिङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यत्रिङ्खत् / व्यत्रिङ्खद्
व्यत्रिङ्खताम्
व्यत्रिङ्खन्
मध्यम
व्यत्रिङ्खः
व्यत्रिङ्खतम्
व्यत्रिङ्खत
उत्तम
व्यत्रिङ्खम्
व्यत्रिङ्खाव
व्यत्रिङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वित्रिङ्खेत् / वित्रिङ्खेद्
वित्रिङ्खेताम्
वित्रिङ्खेयुः
मध्यम
वित्रिङ्खेः
वित्रिङ्खेतम्
वित्रिङ्खेत
उत्तम
वित्रिङ्खेयम्
वित्रिङ्खेव
वित्रिङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वित्रिङ्ख्यात् / वित्रिङ्ख्याद्
वित्रिङ्ख्यास्ताम्
वित्रिङ्ख्यासुः
मध्यम
वित्रिङ्ख्याः
वित्रिङ्ख्यास्तम्
वित्रिङ्ख्यास्त
उत्तम
वित्रिङ्ख्यासम्
वित्रिङ्ख्यास्व
वित्रिङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यत्रिङ्खीत् / व्यत्रिङ्खीद्
व्यत्रिङ्खिष्टाम्
व्यत्रिङ्खिषुः
मध्यम
व्यत्रिङ्खीः
व्यत्रिङ्खिष्टम्
व्यत्रिङ्खिष्ट
उत्तम
व्यत्रिङ्खिषम्
व्यत्रिङ्खिष्व
व्यत्रिङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यत्रिङ्खिष्यत् / व्यत्रिङ्खिष्यद्
व्यत्रिङ्खिष्यताम्
व्यत्रिङ्खिष्यन्
मध्यम
व्यत्रिङ्खिष्यः
व्यत्रिङ्खिष्यतम्
व्यत्रिङ्खिष्यत
उत्तम
व्यत्रिङ्खिष्यम्
व्यत्रिङ्खिष्याव
व्यत्रिङ्खिष्याम