वि + त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वित्रिङ्खेत् / वित्रिङ्खेद्
वित्रिङ्खेताम्
वित्रिङ्खेयुः
मध्यम
वित्रिङ्खेः
वित्रिङ्खेतम्
वित्रिङ्खेत
उत्तम
वित्रिङ्खेयम्
वित्रिङ्खेव
वित्रिङ्खेम