वि + त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वित्रिङ्खतात् / वित्रिङ्खताद् / वित्रिङ्खतु
वित्रिङ्खताम्
वित्रिङ्खन्तु
मध्यम
वित्रिङ्खतात् / वित्रिङ्खताद् / वित्रिङ्ख
वित्रिङ्खतम्
वित्रिङ्खत
उत्तम
वित्रिङ्खाणि
वित्रिङ्खाव
वित्रिङ्खाम