वि + त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वित्रिङ्खिता
वित्रिङ्खितारौ
वित्रिङ्खितारः
मध्यम
वित्रिङ्खितासि
वित्रिङ्खितास्थः
वित्रिङ्खितास्थ
उत्तम
वित्रिङ्खितास्मि
वित्रिङ्खितास्वः
वित्रिङ्खितास्मः