वि + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
विघघति
विघघतः
विघघन्ति
मध्यम
विघघसि
विघघथः
विघघथ
उत्तम
विघघामि
विघघावः
विघघामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
विजघाघ
विजघघतुः
विजघघुः
मध्यम
विजघघिथ
विजघघथुः
विजघघ
उत्तम
विजघघ / विजघाघ
विजघघिव
विजघघिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
विघघिता
विघघितारौ
विघघितारः
मध्यम
विघघितासि
विघघितास्थः
विघघितास्थ
उत्तम
विघघितास्मि
विघघितास्वः
विघघितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
विघघिष्यति
विघघिष्यतः
विघघिष्यन्ति
मध्यम
विघघिष्यसि
विघघिष्यथः
विघघिष्यथ
उत्तम
विघघिष्यामि
विघघिष्यावः
विघघिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
विघघतात् / विघघताद् / विघघतु
विघघताम्
विघघन्तु
मध्यम
विघघतात् / विघघताद् / विघघ
विघघतम्
विघघत
उत्तम
विघघानि
विघघाव
विघघाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यघघत् / व्यघघद्
व्यघघताम्
व्यघघन्
मध्यम
व्यघघः
व्यघघतम्
व्यघघत
उत्तम
व्यघघम्
व्यघघाव
व्यघघाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विघघेत् / विघघेद्
विघघेताम्
विघघेयुः
मध्यम
विघघेः
विघघेतम्
विघघेत
उत्तम
विघघेयम्
विघघेव
विघघेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विघघ्यात् / विघघ्याद्
विघघ्यास्ताम्
विघघ्यासुः
मध्यम
विघघ्याः
विघघ्यास्तम्
विघघ्यास्त
उत्तम
विघघ्यासम्
विघघ्यास्व
विघघ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यघाघीत् / व्यघाघीद् / व्यघघीत् / व्यघघीद्
व्यघाघिष्टाम् / व्यघघिष्टाम्
व्यघाघिषुः / व्यघघिषुः
मध्यम
व्यघाघीः / व्यघघीः
व्यघाघिष्टम् / व्यघघिष्टम्
व्यघाघिष्ट / व्यघघिष्ट
उत्तम
व्यघाघिषम् / व्यघघिषम्
व्यघाघिष्व / व्यघघिष्व
व्यघाघिष्म / व्यघघिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यघघिष्यत् / व्यघघिष्यद्
व्यघघिष्यताम्
व्यघघिष्यन्
मध्यम
व्यघघिष्यः
व्यघघिष्यतम्
व्यघघिष्यत
उत्तम
व्यघघिष्यम्
व्यघघिष्याव
व्यघघिष्याम