वि + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विघघेत् / विघघेद्
विघघेताम्
विघघेयुः
मध्यम
विघघेः
विघघेतम्
विघघेत
उत्तम
विघघेयम्
विघघेव
विघघेम