वि + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विघघ्यात् / विघघ्याद्
विघघ्यास्ताम्
विघघ्यासुः
मध्यम
विघघ्याः
विघघ्यास्तम्
विघघ्यास्त
उत्तम
विघघ्यासम्
विघघ्यास्व
विघघ्यास्म