विल् धातुरूपाणि - विलँ क्षेपे - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वेलिषीष्ट / वेलयिषीष्ट
वेलिषीयास्ताम् / वेलयिषीयास्ताम्
वेलिषीरन् / वेलयिषीरन्
मध्यम
वेलिषीष्ठाः / वेलयिषीष्ठाः
वेलिषीयास्थाम् / वेलयिषीयास्थाम्
वेलिषीढ्वम् / वेलिषीध्वम् / वेलयिषीढ्वम् / वेलयिषीध्वम्
उत्तम
वेलिषीय / वेलयिषीय
वेलिषीवहि / वेलयिषीवहि
वेलिषीमहि / वेलयिषीमहि