विल् धातुरूपाणि - विलँ क्षेपे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वेलयाञ्चकार / वेलयांचकार / वेलयाम्बभूव / वेलयांबभूव / वेलयामास
वेलयाञ्चक्रतुः / वेलयांचक्रतुः / वेलयाम्बभूवतुः / वेलयांबभूवतुः / वेलयामासतुः
वेलयाञ्चक्रुः / वेलयांचक्रुः / वेलयाम्बभूवुः / वेलयांबभूवुः / वेलयामासुः
मध्यम
वेलयाञ्चकर्थ / वेलयांचकर्थ / वेलयाम्बभूविथ / वेलयांबभूविथ / वेलयामासिथ
वेलयाञ्चक्रथुः / वेलयांचक्रथुः / वेलयाम्बभूवथुः / वेलयांबभूवथुः / वेलयामासथुः
वेलयाञ्चक्र / वेलयांचक्र / वेलयाम्बभूव / वेलयांबभूव / वेलयामास
उत्तम
वेलयाञ्चकर / वेलयांचकर / वेलयाञ्चकार / वेलयांचकार / वेलयाम्बभूव / वेलयांबभूव / वेलयामास
वेलयाञ्चकृव / वेलयांचकृव / वेलयाम्बभूविव / वेलयांबभूविव / वेलयामासिव
वेलयाञ्चकृम / वेलयांचकृम / वेलयाम्बभूविम / वेलयांबभूविम / वेलयामासिम