विल् धातुरूपाणि - विलँ क्षेपे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वेलयाञ्चक्रे / वेलयांचक्रे / वेलयाम्बभूव / वेलयांबभूव / वेलयामास
वेलयाञ्चक्राते / वेलयांचक्राते / वेलयाम्बभूवतुः / वेलयांबभूवतुः / वेलयामासतुः
वेलयाञ्चक्रिरे / वेलयांचक्रिरे / वेलयाम्बभूवुः / वेलयांबभूवुः / वेलयामासुः
मध्यम
वेलयाञ्चकृषे / वेलयांचकृषे / वेलयाम्बभूविथ / वेलयांबभूविथ / वेलयामासिथ
वेलयाञ्चक्राथे / वेलयांचक्राथे / वेलयाम्बभूवथुः / वेलयांबभूवथुः / वेलयामासथुः
वेलयाञ्चकृढ्वे / वेलयांचकृढ्वे / वेलयाम्बभूव / वेलयांबभूव / वेलयामास
उत्तम
वेलयाञ्चक्रे / वेलयांचक्रे / वेलयाम्बभूव / वेलयांबभूव / वेलयामास
वेलयाञ्चकृवहे / वेलयांचकृवहे / वेलयाम्बभूविव / वेलयांबभूविव / वेलयामासिव
वेलयाञ्चकृमहे / वेलयांचकृमहे / वेलयाम्बभूविम / वेलयांबभूविम / वेलयामासिम