विद् धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

विदॢँ लाभे - तुदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वेदिष्यति / वेत्स्यति
वेदिष्यतः / वेत्स्यतः
वेदिष्यन्ति / वेत्स्यन्ति
मध्यम
वेदिष्यसि / वेत्स्यसि
वेदिष्यथः / वेत्स्यथः
वेदिष्यथ / वेत्स्यथ
उत्तम
वेदिष्यामि / वेत्स्यामि
वेदिष्यावः / वेत्स्यावः
वेदिष्यामः / वेत्स्यामः