विद् धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्

विदॢँ लाभे - तुदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वेदिष्यते / वेत्स्यते
वेदिष्येते / वेत्स्येते
वेदिष्यन्ते / वेत्स्यन्ते
मध्यम
वेदिष्यसे / वेत्स्यसे
वेदिष्येथे / वेत्स्येथे
वेदिष्यध्वे / वेत्स्यध्वे
उत्तम
वेदिष्ये / वेत्स्ये
वेदिष्यावहे / वेत्स्यावहे
वेदिष्यामहे / वेत्स्यामहे