विद् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

विदॢँ लाभे - तुदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वेदिता / वेत्ता
वेदितारौ / वेत्तारौ
वेदितारः / वेत्तारः
मध्यम
वेदितासि / वेत्तासि
वेदितास्थः / वेत्तास्थः
वेदितास्थ / वेत्तास्थ
उत्तम
वेदितास्मि / वेत्तास्मि
वेदितास्वः / वेत्तास्वः
वेदितास्मः / वेत्तास्मः