विज् धातुरूपाणि - ओँविजीँ भयचलनयोः - रुधादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वेजिषीष्ट
वेजिषीयास्ताम्
वेजिषीरन्
मध्यम
वेजिषीष्ठाः
वेजिषीयास्थाम्
वेजिषीध्वम्
उत्तम
वेजिषीय
वेजिषीवहि
वेजिषीमहि