विज् धातुरूपाणि - ओँविजीँ भयचलनयोः - रुधादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विञ्ज्यात् / विञ्ज्याद्
विञ्ज्याताम्
विञ्ज्युः
मध्यम
विञ्ज्याः
विञ्ज्यातम्
विञ्ज्यात
उत्तम
विञ्ज्याम्
विञ्ज्याव
विञ्ज्याम