विज् धातुरूपाणि - ओँविजीँ भयचलनयोः - रुधादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वेजिता
वेजितारौ
वेजितारः
मध्यम
वेजितासि
वेजितास्थः
वेजितास्थ
उत्तम
वेजितास्मि
वेजितास्वः
वेजितास्मः