विज् धातुरूपाणि - ओँविजीँ भयचलनयोः - रुधादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विनक्ति
विङ्क्तः
विञ्जन्ति
मध्यम
विनक्षि
विङ्क्थः
विङ्क्थ
उत्तम
विनज्मि
विञ्ज्वः
विञ्ज्मः